A 471-21 Indrākṣīstotra

Manuscript culture infobox

Filmed in: A 471/21
Title: Indrākṣīstotra
Dimensions: 18.5 x 8.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1930
Acc No.: NAK 1/1697
Remarks:


Reel No. A 471-21

Inventory No. 24260

Title Indrākṣīstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 9.8 cm

Binding Hole

Folios 6

Lines per Folio 5

Foliation figures in the lower right-hand margin of the verso under the word rāma

Date of Copying VS 1930

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate indrāya ||

indrāṇyai namaḥ ||

oṃ asya śrī-indrākṣīstotramantrasya purandara-ṛṣir anuṣṭupchandaḥ śrī-indrākṣīdevatā lakṣmībījaṃ bhuvaneśvarīśaktir māheśvari(!)kīlakaṃ indrākṣīprasādasiddhyarthe jape viniyogaḥ ||

śirasi puraṃdarāya ṛṣaye namaḥ

mukhe anuṣṭupchaṃdase namaḥ ||

dhyānam ||

indrākṣīṃ dvibhujāṃ devīṃ nānālaṃkārabhūṣitāṃ ||
prasannavadanāṃ dhyāyet pītavastradvayānvitam ||

devī susaumyavadanāṃ pāśāṃkuśavarapradām ||
trailokyamohinīṃ durgām indrākṣīnāmakīrttitām || 3 ||

evaṃ dhyātvā tato devīṃ vāṃchitārthasya siddhaya(!) ||
pūjanīyā prayatnena stotrapāṭhapuraḥsaram || 4 || (fol. 1v1–3v4)

End

cauravyāghrabhayaṃ tatra manasāpi na cintayet ||
āyur ārogyam aiśvaryam jñānaṃ vittaṃ yaśobalam || 10 ||

trisandhyaṃ yaḥ paṭhet martyo(!) labhate nātra saṃśayaḥ ||
śatam āvartayed yas tu mucyate vyādhibandhanāt || 11 ||

āvartayet sahasraṃ tu vāṃchitaṃ labhate phalaṃ ||
rājānaṃ vasam āpnoti ṣaṇmāsān nātra saṃśayaḥ || 12 ||

aṣṭamyāṃ ca caturdaśyām idaṃ stotra[ṃ] paṭhen naraḥ ||
pa‥tas tasya naśyaṃti vighnasaṃghātakārakā(!) || 13 ||

raktavastraiś ca puṣpaiś ca raktacaṃdanacarcitaiḥ ||
dhūpai[r] dīpaiś ca naivedyai[ḥ] prasannā bhavati dhruvam || 14 ||

prātar utthāya paṭhanāt ṣaṇmāsāt siddhyate naraḥ ||
saṃvatsaram upāśritya sarvakāmārthasiddhaye || 15 ||

nābhimātrajale sthitvā sahasraparisaṃkhyayā ||
japet stotram idaṃ maṃtra(!) vācāṃ siddhir bhaved dhruvaṃ || 16 ||

kārāgṛhe yadā baddho madhyarātre yadā japet ||
paṭhen māsatrayeṇaiva mucyate nātra saṃśayaḥ || 17 ||

anena vidhinā bhaktyā maṃtrasiddhiḥ prajāyate ||
saṃtuṣṭā ca bhaved devī pratyakṣaṃ sā prajāyate || 18 || (fols. 5r5–6v4)

Colophon

iti śrī-indrākṣīproktaṃ iṃdrākīstotraṃ saṃpūrṇam || śubham || samvat 1930 sālam itī(!) śrāvaṇa(!) || (fol. 6v4–5)

Microfilm Details

Reel No. A 471/21

Date of Filming 01-01-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 30-08-2008